
नवदुर्गा स्तवः | Nav Durga Stavah
शैलपुत्री-
कार्येण याऽनेकविधां श्रयन्ती, निवारयन्ती स्मरतां विपत्तीः।
अपूर्वकारुण्य रसार्द्र चित्ता, सा शैलपुत्री भवतु प्रसन्ना।।१।।
ब्रह्मचारिणी-
स्वर्गोऽपवर्गो नरकोऽपि यत्र, विभाव्यते दृक्कलया विविक्तम्।
या चाऽद्वितीयाऽपि शिवद्वितीया, सा ब्रह्मचारिण्यवताद् भवेभ्यः।।२।।
चन्द्रघण्टा-
पादौ धरित्री कटिरन्तरिक्षं, यस्याः शिरो द्यौरुदिताऽऽगमेषु।
अन्यद्यथा योगमयोग दूरा, सा चन्द्रघण्टा घटयत्वभीष्टम्।।३।।
कूष्माण्डा-
स्वराड् विराड् संसृतिराड् अखण्ड ब्रह्माण्डभाण्डाकलनैकवीरा।
सा पापविध्वंसनसद्म कूष्माण्डाऽ- व्याद् अपायादयदानशौण्डा।।४।।
स्कन्दमाता-
द्वैमातुरत्वे द्विरदाननस्य, षाण्मातुरत्वे च कुमारकस्य।
एकैव माता परमा मता या, सा स्कन्दमाता मुदमादधातु।।५।।
कात्यायनी-
कतस्य गोत्रादथवाऽपरस्मात्,किं वेतरस्मात् कथमेकिकैव।
जातेति माताह्वयतां इता या, कात्यायनी सा ममतां हिनस्तु।।६।।
कालरात्री-
कालोऽपि विश्रान्तिमुपैति यस्यां,काऽन्या कथा भौतिकविग्रहाणाम।
प्रपञ्च पञ्चीकरणैकधात्री,सा कालरात्री निहताद् भयानि।।७।।
गौरी-
कालीकुलं श्रीकुलमप्यपारं,कृष्णाद्युपासा प्रवणं यतश्च।
साऽनन्तविद्या विततावदाना,गौरी विदध्यादखिलान् पुमर्थान्।।८।।
सिद्धिदात्री-
गृणन्ति यां वेदपुराणसाङ्ख्य, योगागमादेव महर्षयश्च।
पुत्रान् प्रपौत्रान् सुधियः श्रियश्च, सा सिद्धिदा सिद्धिकरी ददातु।।९।।
या चण्डी मधुकैटभप्रमथिनी या माहिषोन्मूलिनी,
या धूम्रेक्षेणचण्डमुण्ड दलिनी या रक्तबीजाशिनी।
शक्तिः शुम्भनिशुम्भदैत्यदलिनी या सिद्धि लक्ष्मीः परा
सा दुर्गा नवकोटि मूर्तिसहिताऽ- स्मान् पातु सर्वेश्वरी।।१०।।
।। इति श्रीनवदुर्गास्तवः सम्पूर्णः ।।