Yamunashtak lyrics in Hindi, from the album Shri Yamunastkam, Sung by Nidhi Dholakiya, lyrics written by Traditional and music created by Manoj Vimal.
Song: Yamunastkam
Album: Shri Yamunastkam
Singer: Nidhi Dholakiya
Music: Manoj Vimal
Lable: Studio Rhythm Rajkot
Yamunashtak Lyrics In English
Namaami yamunaamahan sakal siddhi hetun muda
Muraari pad pankaj sfuradamand renutkataam
Tatasth nav kaanan prakatamod pushpaambuna
Suraasurasupoojit smarapituh shriyan bibhrateem
Kalind giri mastake patadamandapoorojjvala
Vilaasagamanollasatprakatagandshailonnta
Saghoshagati dantura samadhiroodhadolottama
Mukundarativarddhinee jayati padmabandhoh suta
Bhuvan bhuvanapaavanee madhigataamanekasvanaih
Priyaabhiriv sevitaan shukamayoorahansaadibhih
Tarangabhujakankan prakatamuktikaavaalooka
Nitanbatatasundareen namat krshnturyapriyaam
Anantagun bhooshite shivaviranchidevastute
Ghanaaghananibhe sada dhruvaparaasharaabheeshtade
Vishuddh mathuraatate sakalagopagopeevrte
Kripaajaladhisanshrite mam manah sukham bhavay
Yaya charanapadmaja muraripoh priyan bhaavuka
Samaagamanato bhavatsakalasiddhida sevataam
Taya sahshataamiyaatkamalaja sapatneevay
Haripriyakalindaya manasi me sada stheeyataam
Namostu yamune sada tav charitr matyadbhutan
Na jaatu yamayaatana bhavati te payah paanatah
Yamopi bhagineesutaan kathamuhanti dushtaanapi
Priyo bhavati sevanaattav hareryatha gopikaah
Mamaastu tav sannidhau tanunavatvametaavata
Na durlabhatamaaratirmuraripau mukundapriye
Atostu tav laalana suradhunee paran sungama
Ttavaiv bhuvi keertita na tu kadaapi pushtisthitaih
Stuti tav karoti kah kamalajaasapatni priye
Hareryadanusevaya bhavati saukhyamaamokshatah
Iyan tav kathaadhika sakal gopika sangam
Smarashramajalaanubhih sakal gaatrajaih sangamah
Tavaashtakamidan muda pathati soorasoote sada
Samastaduritakshayo bhavati vai mukunde ratih
Taya sakalasiddhayo muraripushch santushyati
Svabhaavavijayo bhavet vadati vallabhah shree hareh
Yamunashtak Lyrics In English PDF
More Bhakti Songs
- बृहस्पति देव की आरती Brihaspati Dev Ki Aarti
- लक्ष्मी चालीसा Laxmi Chalisa
- श्री सूर्य देव आरती Surya Dev Aarti
- करती हूँ तुम्हारा व्रत मैं Karti Hun Tumhara Vrat Main
- गणपति अथर्वशीर्ष Ganpati Atharvashirsha
- शिव ताण्डव स्तोत्र Shiv Tandav Stotram
- मैली चादर ओढ़ के Maili Chadar Odhke
- कृष्णा कृष्णा है Krishna Krishna Hai
- हे मातृभूमि! हमको वर दो He Matrubhum Humko Var Do
- एक डाल दो पंछी बैठा Ek Dal Do Panchhi Betha
- तेरे द्वार खड़ा भगवान Tere Dwar Khada Bhagwaan
- डगर है मुश्किल Dagar Hai Mushkil Kathin Safar Hai
- शांति मंत्र Shanti Mantra
- प्रभु जी मोरे अवगुण चित ना धरो Prabhu Ji More Avgun Chitt Na Dharo
- ॐ जय जगदीश हरे Om Jai Jagdish
- सर्वेश्वरी जगदीश्वरी Sarveshvari Jagadishvari
- ज्योत से ज्योत जगाते चलो Jyot Se Jyot Jagate Chalo
- रिद्धि सिद्धि के दाता सुनो गणपति Riddhi Siddhi Ke Data Suno Ganpati
- गंगा किनारे Ganga Kinare 2
- मेरे सतगुरु जी तुसी मेहर करो Mere Satguru Ji Tusi Mehar Karo
- स्वामी समर्थ आरती Swami Samarth Aarti
For more information about the song and its details, check out the Yamunashtak Bhakti Song music video on the RDC Bhakti Sagar YouTube channel.
Yamunashtak Lyrics In Hindi
नमामि यमुनामहं सकल सिद्धि हेतुं मुदा
मुरारि पद पंकज स्फ़ुरदमन्द रेणुत्कटाम
तटस्थ नव कानन प्रकटमोद पुष्पाम्बुना
सुरासुरसुपूजित स्मरपितुः श्रियं बिभ्रतीम
कलिन्द गिरि मस्तके पतदमन्दपूरोज्ज्वला
विलासगमनोल्लसत्प्रकटगण्ड्शैलोन्न्ता
सघोषगति दन्तुरा समधिरूढदोलोत्तमा
मुकुन्दरतिवर्द्धिनी जयति पद्मबन्धोः सुता
भुवं भुवनपावनी मधिगतामनेकस्वनैः
प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः
तरंगभुजकंकण प्रकटमुक्तिकावालूका
नितन्बतटसुन्दरीं नमत कृष्ण्तुर्यप्रियाम
अनन्तगुण भूषिते शिवविरंचिदेवस्तुते
घनाघननिभे सदा ध्रुवपराशराभीष्टदे
विशुद्ध मथुरातटे सकलगोपगोपीवृते
कृपाजलधिसंश्रिते मम मनः सुखं भावय
यया चरणपद्मजा मुररिपोः प्रियं भावुका
समागमनतो भवत्सकलसिद्धिदा सेवताम
तया सह्शतामियात्कमलजा सपत्नीवय
हरिप्रियकलिन्दया मनसि मे सदा स्थीयताम
नमोस्तु यमुने सदा तव चरित्र मत्यद्भुतं
न जातु यमयातना भवति ते पयः पानतः
यमोपि भगिनीसुतान कथमुहन्ति दुष्टानपि
प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः
ममास्तु तव सन्निधौ तनुनवत्वमेतावता
न दुर्लभतमारतिर्मुररिपौ मुकुन्दप्रिये
अतोस्तु तव लालना सुरधुनी परं सुंगमा
त्तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितैः
स्तुति तव करोति कः कमलजासपत्नि प्रिये
हरेर्यदनुसेवया भवति सौख्यमामोक्षतः
इयं तव कथाधिका सकल गोपिका संगम
स्मरश्रमजलाणुभिः सकल गात्रजैः संगमः
तवाष्टकमिदं मुदा पठति सूरसूते सदा
समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः
तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति
स्वभावविजयो भवेत वदति वल्लभः श्री हरेः